Preliminary Texts

।।श्रीः।।
।।यतिपञ्चकम्।।
वेदान्तवाक्येषु सदा रमन्तो

भिक्षान्नमात्रेण च तुष्टिमन्तः।

विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः।।1।।

मूलं तरोः केवलमाश्रयन्तः

पाणिद्वयं भोक्तुममत्रयन्तः।

कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः।।2।।

देहादिभावं परिमार्जयन्त

आत्मानमात्मन्यवलोकयन्तः।

नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः।।3।।

स्वानन्दभावे परितुष्टिमन्तः

संशान्तसर्वेन्द्रियदृष्टिमन्तः।

अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः।।4।।

पञ्चाक्षरं पावनमुच्चरन्तः

पतिं पशूनां हृदि भावयन्तः।

भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः।।5।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

यतिपञ्चक संपूर्णम्।।